Original

भगवन्देवदेवेश लोकनाथ जगत्पते ।लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः ॥ १७३ ॥

Segmented

भगवन् देवदेवेश लोकनाथ जगत्पते लभताम् सर्व-कामेभ्यः फलम् त्वत्तो द्विजोत्तमः

Analysis

Word Lemma Parse
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
देवदेवेश देवदेवेश pos=n,g=m,c=8,n=s
लोकनाथ लोकनाथ pos=n,g=m,c=8,n=s
जगत्पते जगत्पति pos=n,g=m,c=8,n=s
लभताम् लभ् pos=v,p=3,n=s,l=lot
सर्व सर्व pos=n,comp=y
कामेभ्यः काम pos=n,g=m,c=5,n=p
फलम् फल pos=n,g=n,c=2,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s