Original

ततः प्रीतो महादेवः सपत्नीको वृषध्वजः ।अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा ॥ १७० ॥

Segmented

ततः प्रीतो महादेवः स पत्नीकः वृषध्वजः अब्रवीत् त्रिदशान् तत्र हर्षयन्न् इव माम् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
महादेवः महादेव pos=n,g=m,c=1,n=s
pos=i
पत्नीकः पत्नीक pos=a,g=m,c=1,n=s
वृषध्वजः वृषध्वज pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
हर्षयन्न् हर्षय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
माम् मद् pos=n,g=,c=2,n=s
तदा तदा pos=i