Original

चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः ।चारुश्रवाश्चारुयशाः प्रद्युम्नः शंभुरेव च ॥ १७ ॥

Segmented

चारुदेष्णः सुचारुः च चारुवेषो यशोधरः चारुश्रवस् चारुयशस् प्रद्युम्नः शंभुः एव च

Analysis

Word Lemma Parse
चारुदेष्णः चारुदेष्ण pos=n,g=m,c=1,n=s
सुचारुः सुचारु pos=n,g=m,c=1,n=s
pos=i
चारुवेषो चारुवेष pos=n,g=m,c=1,n=s
यशोधरः यशोधर pos=n,g=m,c=1,n=s
चारुश्रवस् चारुश्रवस् pos=n,g=m,c=1,n=s
चारुयशस् चारुयशस् pos=n,g=m,c=1,n=s
प्रद्युम्नः प्रद्युम्न pos=n,g=m,c=1,n=s
शंभुः शम्भु pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i