Original

दुन्दुभिश्च ततो दिव्यस्ताडितो देवकिंकरैः ।ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः ॥ १६९ ॥

Segmented

दुन्दुभिः च ततो दिव्यः ताडितः देव-किंकरैः ववौ च मारुतः पुण्यः शुचि-गन्धः सुख-आवहः

Analysis

Word Lemma Parse
दुन्दुभिः दुन्दुभि pos=n,g=m,c=1,n=s
pos=i
ततो ततस् pos=i
दिव्यः दिव्य pos=a,g=m,c=1,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
किंकरैः किंकर pos=n,g=m,c=3,n=p
ववौ वा pos=v,p=3,n=s,l=lit
pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s
पुण्यः पुण्य pos=a,g=m,c=1,n=s
शुचि शुचि pos=a,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s