Original

मोहितश्चास्मि देवेश तुभ्यं रूपविपर्ययात् ।तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर ॥ १६६ ॥

Segmented

मोहितः च अस्मि देवेश तुभ्यम् रूप-विपर्ययात् तेन न अर्घ्यम् मया दत्तम् पाद्यम् च अपि सुरेश्वर

Analysis

Word Lemma Parse
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
देवेश देवेश pos=n,g=m,c=8,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
रूप रूप pos=n,comp=y
विपर्ययात् विपर्यय pos=n,g=m,c=5,n=s
तेन तेन pos=i
pos=i
अर्घ्यम् अर्घ्य pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
पाद्यम् पाद्य pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
सुरेश्वर सुरेश्वर pos=n,g=m,c=8,n=s