Original

यं चापराधं कृतवानज्ञानात्परमेश्वर ।मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि ॥ १६५ ॥

Segmented

यम् च अपराधम् कृतवान् अज्ञानात् परमेश्वर मद्-भक्तः इति देवेश तत् सर्वम् क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
pos=i
अपराधम् अपराध pos=n,g=m,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
परमेश्वर परमेश्वर pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
भक्तः भक्त pos=n,g=m,c=1,n=s
इति इति pos=i
देवेश देवेश pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat