Original

प्रसीद मम भक्तस्य दीनस्य कृपणस्य च ।अनैश्वर्येण युक्तस्य गतिर्भव सनातन ॥ १६४ ॥

Segmented

प्रसीद मम भक्तस्य दीनस्य कृपणस्य च अनैश्वर्येण युक्तस्य गतिः भव सनातन

Analysis

Word Lemma Parse
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
भक्तस्य भक्त pos=n,g=m,c=6,n=s
दीनस्य दीन pos=a,g=m,c=6,n=s
कृपणस्य कृपण pos=a,g=m,c=6,n=s
pos=i
अनैश्वर्येण अनैश्वर्य pos=n,g=n,c=3,n=s
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
गतिः गति pos=n,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
सनातन सनातन pos=a,g=m,c=8,n=s