Original

नमस्ते भगवन्देव नमस्ते भक्तवत्सल ।योगेश्वर नमस्तेऽस्तु नमस्ते विश्वसंभव ॥ १६३ ॥

Segmented

नमः ते भगवन् देव नमः ते भक्त-वत्सल योगेश्वर नमः ते ऽस्तु नमः ते विश्व-सम्भवैः

Analysis

Word Lemma Parse
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
देव देव pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
भक्त भक्त pos=n,comp=y
वत्सल वत्सल pos=a,g=m,c=8,n=s
योगेश्वर योगेश्वर pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
विश्व विश्व pos=n,comp=y
सम्भवैः सम्भव pos=n,g=m,c=8,n=s