Original

यच्चान्यदपि लोकेषु सत्त्वं तेजोधिकं स्मृतम् ।तत्सर्वं भगवानेव इति मे निश्चिता मतिः ॥ १६२ ॥

Segmented

यत् च अन्यत् अपि लोकेषु सत्त्वम् तेजः-अधिकम् स्मृतम् तत् सर्वम् भगवान् एव इति मे निश्चिता मतिः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,comp=y
अधिकम् अधिक pos=a,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
एव एव pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s