Original

क्षीरोदः सागराणां च शैलानां हिमवान्गिरिः ।वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः ।आदिस्त्वमसि लोकानां संहर्ता काल एव च ॥ १६१ ॥

Segmented

क्षीरोदः सागराणाम् च शैलानाम् हिमवान् गिरिः वर्णानाम् ब्राह्मणः च असि विप्राणाम् दीक्षितो द्विजः आदिः त्वम् असि लोकानाम् संहर्ता काल एव च

Analysis

Word Lemma Parse
क्षीरोदः क्षीरोद pos=n,g=m,c=1,n=s
सागराणाम् सागर pos=n,g=m,c=6,n=p
pos=i
शैलानाम् शैल pos=n,g=m,c=6,n=p
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
दीक्षितो दीक्ष् pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s
आदिः आदि pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
लोकानाम् लोक pos=n,g=m,c=6,n=p
संहर्ता संहर्तृ pos=a,g=m,c=1,n=s
काल काल pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i