Original

त्वया द्वादश वर्षाणि वायुभूतेन शुष्यता ।आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः ॥ १६ ॥

Segmented

त्वया द्वादश वर्षाणि वायु-भूतेन शुष्यता आराध्य पशुभर्तारम् रुक्मिण्या जनिताः सुताः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वायु वायु pos=n,comp=y
भूतेन भू pos=va,g=m,c=3,n=s,f=part
शुष्यता शुष् pos=va,g=m,c=3,n=s,f=part
आराध्य आराधय् pos=vi
पशुभर्तारम् पशुभर्तृ pos=n,g=m,c=2,n=s
रुक्मिण्या रुक्मिणी pos=n,g=f,c=6,n=s
जनिताः जनय् pos=va,g=m,c=1,n=p,f=part
सुताः सुत pos=n,g=m,c=1,n=p