Original

आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः ।पक्षिणां वैनतेयश्च अनन्तो भुजगेषु च ॥ १५८ ॥

Segmented

आदित्यानाम् भवान् विष्णुः वसूनाम् च एव पावकः पक्षिणाम् वैनतेयः च अनन्तो भुजगेषु च

Analysis

Word Lemma Parse
आदित्यानाम् आदित्य pos=n,g=m,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
वसूनाम् वसु pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
पावकः पावक pos=n,g=m,c=1,n=s
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
वैनतेयः वैनतेय pos=n,g=m,c=1,n=s
pos=i
अनन्तो अनन्त pos=n,g=m,c=1,n=s
भुजगेषु भुजग pos=n,g=m,c=7,n=p
pos=i