Original

पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः ।वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यसे ॥ १५६ ॥

Segmented

पर्वतानाम् महा-मेरुः नक्षत्राणाम् च चन्द्रमाः वसिष्ठः त्वम् ऋषीणाम् च ग्रहाणाम् सूर्य उच्यसे

Analysis

Word Lemma Parse
पर्वतानाम् पर्वत pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
मेरुः मेरु pos=n,g=m,c=1,n=s
नक्षत्राणाम् नक्षत्र pos=n,g=n,c=6,n=p
pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
ग्रहाणाम् ग्रह pos=n,g=m,c=6,n=p
सूर्य सूर्य pos=n,g=m,c=1,n=s
उच्यसे वच् pos=v,p=2,n=s,l=lat