Original

त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ।आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यसे ॥ १५४ ॥

Segmented

त्वम् ब्रह्मा सर्व-देवानाम् रुद्राणाम् नीललोहितः आत्मा च सर्व-भूतानाम् सांख्ये पुरुष उच्यसे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
देवानाम् देव pos=n,g=m,c=6,n=p
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
नीललोहितः नीललोहित pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
सांख्ये सांख्य pos=n,g=n,c=7,n=s
पुरुष पुरुष pos=n,g=m,c=1,n=s
उच्यसे वच् pos=v,p=2,n=s,l=lat