Original

शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च ।शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च ॥ १५३ ॥

Segmented

शुक्ल-वर्णाय शुक्लाय शुक्ल-अम्बर-धराय च शुक्ल-भस्म-अवलिप्ताय शुक्ल-कर्म-रताय च

Analysis

Word Lemma Parse
शुक्ल शुक्ल pos=a,comp=y
वर्णाय वर्ण pos=n,g=m,c=4,n=s
शुक्लाय शुक्ल pos=a,g=m,c=4,n=s
शुक्ल शुक्ल pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धराय धर pos=a,g=m,c=4,n=s
pos=i
शुक्ल शुक्ल pos=a,comp=y
भस्म भस्मन् pos=n,comp=y
अवलिप्ताय अवलिप् pos=va,g=m,c=4,n=s,f=part
शुक्ल शुक्ल pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
रताय रम् pos=va,g=m,c=4,n=s,f=part
pos=i