Original

नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च ।पिनाकपाणये नित्यं खड्गशूलधराय च ॥ १५१ ॥

Segmented

नमः ते वज्रहस्ताय पिङ्गलाय अरुणाय च पिनाकपाणये नित्यम् खड्ग-शूल-धराय च

Analysis

Word Lemma Parse
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
वज्रहस्ताय वज्रहस्त pos=n,g=m,c=4,n=s
पिङ्गलाय पिङ्गल pos=a,g=m,c=4,n=s
अरुणाय अरुण pos=a,g=m,c=4,n=s
pos=i
पिनाकपाणये पिनाकपाणि pos=n,g=m,c=4,n=s
नित्यम् नित्यम् pos=i
खड्ग खड्ग pos=n,comp=y
शूल शूल pos=n,comp=y
धराय धर pos=a,g=m,c=4,n=s
pos=i