Original

न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किंचन ।लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह ॥ १५ ॥

Segmented

न हि ते अ प्राप्तव्यम् अस्ति इह त्रिषु लोकेषु किंचन लोकान् सृजेः त्वम् अपरान् इच्छन् यदुकुलोद्वह

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
प्राप्तव्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
किंचन कश्चन pos=n,g=n,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
सृजेः सृज् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
अपरान् अपर pos=n,g=m,c=2,n=p
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
यदुकुलोद्वह यदुकुलोद्वह pos=n,g=m,c=8,n=s