Original

तेषां मध्यगतो देवो रराज भगवाञ्शिवः ।शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान् ।ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रतम् ॥ १४९ ॥

Segmented

तेषाम् मध्य-गतः देवो रराज भगवाञ् शिवः शरद्-घन-विनिर्मुक्तः परिविष्ट इव अंशुमान् ततो ऽहम् अस्तुवम् देवम् स्तवेन अनेन सु व्रतम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
मध्य मध्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
देवो देव pos=n,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
भगवाञ् भगवन्त् pos=n,g=m,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s
शरद् शरद् pos=n,comp=y
घन घन pos=n,comp=y
विनिर्मुक्तः विनिर्मुच् pos=va,g=m,c=1,n=s,f=part
परिविष्ट परिविष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अस्तुवम् स्तु pos=v,p=1,n=s,l=lun
देवम् देव pos=n,g=m,c=2,n=s
स्तवेन स्तव pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
सु सु pos=i
व्रतम् व्रत pos=n,g=m,c=2,n=s