Original

ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः ।अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः ॥ १४८ ॥

Segmented

ब्रह्मा नारायणः च एव देवराजः च कौशिकः अशोभन्त महात्मानः त्रयः त्रयः इव अग्नयः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
देवराजः देवराज pos=n,g=m,c=1,n=s
pos=i
कौशिकः कौशिक pos=n,g=m,c=1,n=s
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
इव इव pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p