Original

स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा ।शक्राद्या देवताश्चैव सर्व एव समभ्ययुः ॥ १४५ ॥

Segmented

स्वायम्भुव-आद्याः मनवो भृगु-आद्याः ऋषयः तथा शक्र-आद्याः देवताः च एव सर्व एव समभ्ययुः

Analysis

Word Lemma Parse
स्वायम्भुव स्वायम्भुव pos=n,comp=y
आद्याः आद्य pos=a,g=m,c=1,n=p
मनवो मनु pos=n,g=m,c=1,n=p
भृगु भृगु pos=n,comp=y
आद्याः आद्य pos=a,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तथा तथा pos=i
शक्र शक्र pos=n,comp=y
आद्याः आद्य pos=a,g=f,c=1,n=p
देवताः देवता pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
समभ्ययुः समभिया pos=v,p=3,n=p,l=lun