Original

पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् ।शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शंकरम् ॥ १४४ ॥

Segmented

पुरस्तात् च एव देवस्य नन्दिम् पश्यामि अवस्थितम् शूलम् विष्टभ्य तिष्ठन्तम् द्वितीयम् इव शंकरम्

Analysis

Word Lemma Parse
पुरस्तात् पुरस्तात् pos=i
pos=i
एव एव pos=i
देवस्य देव pos=n,g=m,c=6,n=s
नन्दिम् नन्दि pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
शूलम् शूल pos=n,g=n,c=2,n=s
विष्टभ्य विष्टम्भ् pos=vi
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
इव इव pos=i
शंकरम् शंकर pos=n,g=m,c=2,n=s