Original

स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः ।शक्तिं कण्ठे समादाय द्वितीय इव पावकः ॥ १४३ ॥

Segmented

स्कन्दो मयूरम् आस्थाय स्थितो देव्याः समीपतः शक्तिम् कण्ठे समादाय द्वितीय इव पावकः

Analysis

Word Lemma Parse
स्कन्दो स्कन्द pos=n,g=m,c=1,n=s
मयूरम् मयूर pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
देव्याः देवी pos=n,g=f,c=6,n=s
समीपतः समीपतस् pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
समादाय समादा pos=vi
द्वितीय द्वितीय pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s