Original

वामपार्श्वगतश्चैव तथा नारायणः स्थितः ।वैनतेयं समास्थाय शङ्खचक्रगदाधरः ॥ १४२ ॥

Segmented

वाम-पार्श्व-गतः च एव तथा नारायणः स्थितः वैनतेयम् समास्थाय शङ्ख-चक्र-गदा-धरः

Analysis

Word Lemma Parse
वाम वाम pos=a,comp=y
पार्श्व पार्श्व pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
तथा तथा pos=i
नारायणः नारायण pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
वैनतेयम् वैनतेय pos=n,g=m,c=2,n=s
समास्थाय समास्था pos=vi
शङ्ख शङ्ख pos=n,comp=y
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s