Original

सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः ।दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम् ॥ १४१ ॥

Segmented

सव्य-देशे तु देवस्य ब्रह्मा लोकपितामहः दिव्यम् विमानम् आस्थाय हंस-युक्तम् मनोजवम्

Analysis

Word Lemma Parse
सव्य सव्य pos=a,comp=y
देशे देश pos=n,g=m,c=7,n=s
तु तु pos=i
देवस्य देव pos=n,g=m,c=6,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
लोकपितामहः लोकपितामह pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
विमानम् विमान pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
हंस हंस pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
मनोजवम् मनोजव pos=a,g=n,c=2,n=s