Original

असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः ।प्राधान्यतो मयैतानि कीर्तितानि तवानघ ॥ १४० ॥

Segmented

असंख्येयानि च अस्त्राणि तस्य दिव्यानि धीमतः प्राधान्यतो मया एतानि कीर्तितानि ते अनघ

Analysis

Word Lemma Parse
असंख्येयानि असंख्येय pos=a,g=n,c=1,n=p
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
धीमतः धीमत् pos=a,g=m,c=6,n=s
प्राधान्यतो प्राधान्य pos=n,g=n,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
कीर्तितानि कीर्तय् pos=va,g=n,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s