Original

दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रवेष्टितः ।अभवच्छूलिनोऽभ्याशे दीप्तवह्निशिखोपमः ॥ १३९ ॥

Segmented

दीप्त-धारः सु रौद्र-आस्यः सर्प-कण्ठ-अग्र-वेष्टितः अभवत् शूलिनः ऽभ्याशे दीप्त-वह्नि-शिखा-उपमः

Analysis

Word Lemma Parse
दीप्त दीप् pos=va,comp=y,f=part
धारः धारा pos=n,g=m,c=1,n=s
सु सु pos=i
रौद्र रौद्र pos=a,comp=y
आस्यः आस्य pos=n,g=m,c=1,n=s
सर्प सर्प pos=n,comp=y
कण्ठ कण्ठ pos=n,comp=y
अग्र अग्र pos=n,comp=y
वेष्टितः वेष्टय् pos=va,g=m,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
शूलिनः शूलिन् pos=n,g=m,c=6,n=s
ऽभ्याशे अभ्याश pos=n,g=m,c=7,n=s
दीप्त दीप् pos=va,comp=y,f=part
वह्नि वह्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s