Original

त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता ।जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा ॥ १३८ ॥

Segmented

त्रिस् सप्त-कृत्वस् पृथिवी येन निःक्षत्रिया कृता जामदग्न्येन गोविन्द रामेण अक्लिष्ट-कर्मना

Analysis

Word Lemma Parse
त्रिस् त्रिस् pos=i
सप्त सप्तन् pos=n,comp=y
कृत्वस् कृत्वस् pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
निःक्षत्रिया निःक्षत्रिय pos=a,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
रामेण राम pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s