Original

परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुरा ।महादेवेन तुष्टेन क्षत्रियाणां क्षयंकरः ।कार्तवीर्यो हतो येन चक्रवर्ती महामृधे ॥ १३७ ॥

Segmented

परशुः तीक्ष्ण-धारः च दत्तो रामस्य यः पुरा महादेवेन तुष्टेन क्षत्रियाणाम् क्षयंकरः कार्तवीर्यो हतो येन चक्रवर्ती महा-मृधे

Analysis

Word Lemma Parse
परशुः परशु pos=n,g=m,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
धारः धारा pos=n,g=m,c=1,n=s
pos=i
दत्तो दा pos=va,g=m,c=1,n=s,f=part
रामस्य राम pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
महादेवेन महादेव pos=n,g=m,c=3,n=s
तुष्टेन तुष् pos=va,g=m,c=3,n=s,f=part
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
क्षयंकरः क्षयंकर pos=a,g=m,c=1,n=s
कार्तवीर्यो कार्तवीर्य pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
चक्रवर्ती चक्रवर्तिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s