Original

विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम् ।सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम् ।दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसंनिधौ ॥ १३६ ॥

Segmented

विधूमम् स अर्चिस् कृष्णम् कालसूर्यम् इव उदितम् सर्प-हस्तम् अनिर्देश्यम् पाश-हस्तम् इव अन्तकम् दृष्टवान् अस्मि गोविन्द तद् अस्त्रम् रुद्र-संनिधौ

Analysis

Word Lemma Parse
विधूमम् विधूम pos=a,g=m,c=2,n=s
pos=i
अर्चिस् अर्चिस् pos=n,g=m,c=2,n=s
कृष्णम् कृष्ण pos=a,g=m,c=2,n=s
कालसूर्यम् कालसूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part
सर्प सर्प pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
अनिर्देश्यम् अनिर्देश्य pos=a,g=m,c=2,n=s
पाश पाश pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
रुद्र रुद्र pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s