Original

तच्छूलमतितीक्ष्णाग्रं सुभीमं लोमहर्षणम् ।त्रिशिखां भ्रुकुटीं कृत्वा तर्जमानमिव स्थितम् ॥ १३५ ॥

Segmented

तत् शूलम् अति तीक्ष्ण-अग्रम् सु भीमम् लोम-हर्षणम् त्रि-शिखाम् भ्रुकुटीम् कृत्वा तर्जमानम् इव स्थितम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
शूलम् शूल pos=n,g=n,c=1,n=s
अति अति pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्रम् अग्र pos=n,g=n,c=1,n=s
सु सु pos=i
भीमम् भीम pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
त्रि त्रि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
भ्रुकुटीम् भ्रुकुटि pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
तर्जमानम् तर्ज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part