Original

महाबलो महावीर्यः शक्रतुल्यपराक्रमः ।करस्थेनैव गोविन्द लवणस्येह रक्षसः ॥ १३४ ॥

Segmented

महा-बलः महा-वीर्यः शक्र-तुल्य-पराक्रमः कर-स्थेन एव गोविन्द लवणस्य इह रक्षसः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
कर कर pos=n,comp=y
स्थेन स्थ pos=a,g=n,c=3,n=s
एव एव pos=i
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
लवणस्य लवण pos=n,g=m,c=6,n=s
इह इह pos=i
रक्षसः रक्षस् pos=n,g=n,c=6,n=s