Original

यौवनाश्वो हतो येन मांधाता सबलः पुरा ।चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः ॥ १३३ ॥

Segmented

यौवनाश्वो हतो येन मान्धाता स बलः पुरा चक्रवर्ती महा-तेजाः त्रिलोक-विजयी नृपः

Analysis

Word Lemma Parse
यौवनाश्वो यौवनाश्व pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
pos=i
बलः बल pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
चक्रवर्ती चक्रवर्तिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
त्रिलोक त्रिलोक pos=n,comp=y
विजयी विजयिन् pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s