Original

गुह्यमस्त्रं परं चापि तत्तुल्याधिकमेव वा ।यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ॥ १३१ ॥

Segmented

गुह्यम् अस्त्रम् परम् च अपि तद्-तुल्य-अधिकम् एव वा यत् तत् शूलम् इति ख्यातम् सर्व-लोकेषु शूलिनः

Analysis

Word Lemma Parse
गुह्यम् गुह्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
तद् तद् pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
अधिकम् अधिक pos=a,g=n,c=2,n=s
एव एव pos=i
वा वा pos=i
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
शूलम् शूल pos=n,g=n,c=1,n=s
इति इति pos=i
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
शूलिनः शूलिन् pos=n,g=m,c=6,n=s