Original

नावध्यो यस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि ।तदहं दृष्टवांस्तात आश्चर्याद्भुतमुत्तमम् ॥ १३० ॥

Segmented

न अवध्यः यस्य लोके ऽस्मिन् ब्रह्म-विष्णु-सुरेषु अपि तद् अहम् दृष्टः तात आश्चर्य-अद्भुतम् उत्तमम्

Analysis

Word Lemma Parse
pos=i
अवध्यः अवध्य pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विष्णु विष्णु pos=n,comp=y
सुरेषु सुर pos=n,g=m,c=7,n=p
अपि अपि pos=i
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
आश्चर्य आश्चर्य pos=n,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s