Original

निर्ददाह जगत्कृत्स्नं त्रैलोक्यं सचराचरम् ।महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः ॥ १२९ ॥

Segmented

निर्ददाह जगत् कृत्स्नम् त्रैलोक्यम् सचराचरम् महेश्वर-भुज-उत्सृष्टम् निमेष-अर्धात् न संशयः

Analysis

Word Lemma Parse
निर्ददाह निर्दह् pos=v,p=3,n=s,l=lit
जगत् जगन्त् pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
सचराचरम् सचराचर pos=n,g=n,c=2,n=s
महेश्वर महेश्वर pos=n,comp=y
भुज भुज pos=n,comp=y
उत्सृष्टम् उत्सृज् pos=va,g=n,c=1,n=s,f=part
निमेष निमेष pos=n,comp=y
अर्धात् अर्ध pos=n,g=n,c=5,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s