Original

ब्राह्मान्नारायणादैन्द्रादाग्नेयादपि वारुणात् ।यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम् ॥ १२७ ॥

Segmented

ब्राह्मात् नारायणात् ऐन्द्राद् आग्नेयाद् अपि वारुणात् यद् विशिष्टम् महा-बाहो सर्व-शस्त्र-विघातनम्

Analysis

Word Lemma Parse
ब्राह्मात् ब्राह्म pos=a,g=m,c=5,n=s
नारायणात् नारायण pos=a,g=m,c=5,n=s
ऐन्द्राद् ऐन्द्र pos=a,g=m,c=5,n=s
आग्नेयाद् आग्नेय pos=a,g=m,c=5,n=s
अपि अप् pos=n,g=m,c=7,n=s
वारुणात् वारुण pos=a,g=m,c=5,n=s
यद् यद् pos=n,g=n,c=1,n=s
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
विघातनम् विघातन pos=n,g=n,c=1,n=s