Original

एकपादं महादंष्ट्रं सहस्रशिरसोदरम् ।सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम् ॥ १२६ ॥

Segmented

एक-पादम् महा-दंष्ट्रम् सहस्र-शिरसा उदरम् सहस्र-भुज-जिह्वा-अक्षम् उद्गिरन्तम् इव अनलम्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
पादम् पाद pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
दंष्ट्रम् दंष्ट्र pos=n,g=m,c=2,n=s
सहस्र सहस्र pos=n,comp=y
शिरसा शिरस् pos=n,g=n,c=3,n=s
उदरम् उदर pos=n,g=n,c=1,n=s
सहस्र सहस्र pos=n,comp=y
भुज भुज pos=n,comp=y
जिह्वा जिह्वा pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
उद्गिरन्तम् उद्गृ pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s