Original

शरश्च सूर्यसंकाशः कालानलसमद्युतिः ।यत्तदस्त्रं महाघोरं दिव्यं पाशुपतं महत् ॥ १२४ ॥

Segmented

शरः च सूर्य-संकाशः काल-अनल-सम-द्युतिः यत् तद् अस्त्रम् महा-घोरम् दिव्यम् पाशुपतम् महत्

Analysis

Word Lemma Parse
शरः शर pos=n,g=m,c=1,n=s
pos=i
सूर्य सूर्य pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
अनल अनल pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
पाशुपतम् पाशुपत pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s