Original

सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्बणः ।ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः ॥ १२३ ॥

Segmented

सप्त-शीर्षः महा-कायः तीक्ष्ण-दंष्ट्रः विष-उल्बणः ज्या-वेष्टय्-महा-ग्रीवः स्थितः पुरुष-विग्रहः

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,comp=y
शीर्षः शीर्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
विष विष pos=n,comp=y
उल्बणः उल्बण pos=a,g=m,c=1,n=s
ज्या ज्या pos=n,comp=y
वेष्टय् वेष्टय् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
ग्रीवः ग्रीवा pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
विग्रहः विग्रह pos=n,g=m,c=1,n=s