Original

इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः ।पिनाकमिति विख्यातं स च वै पन्नगो महान् ॥ १२२ ॥

Segmented

इन्द्रायुध-सहस्र-आभम् धनुः तस्य महात्मनः पिनाकम् इति विख्यातम् स च वै पन्नगो महान्

Analysis

Word Lemma Parse
इन्द्रायुध इन्द्रायुध pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
आभम् आभ pos=a,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पिनाकम् पिनाक pos=n,g=n,c=1,n=s
इति इति pos=i
विख्यातम् विख्या pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
वै वै pos=i
पन्नगो पन्नग pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s