Original

अशोभत च देवस्य माला गात्रे सितप्रभे ।जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता ॥ १२० ॥

Segmented

अशोभत च देवस्य माला गात्रे सित-प्रभा जातरूप-मयैः पद्मैः ग्रथिता रत्न-भूषिता

Analysis

Word Lemma Parse
अशोभत शुभ् pos=v,p=3,n=s,l=lan
pos=i
देवस्य देव pos=n,g=m,c=6,n=s
माला माला pos=n,g=f,c=1,n=s
गात्रे गात्र pos=n,g=n,c=7,n=s
सित सित pos=a,comp=y
प्रभा प्रभा pos=n,g=n,c=7,n=s
जातरूप जातरूप pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
पद्मैः पद्म pos=n,g=n,c=3,n=p
ग्रथिता ग्रन्थ् pos=va,g=f,c=1,n=s,f=part
रत्न रत्न pos=n,comp=y
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part