Original

शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता ।अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम् ॥ १२ ॥

Segmented

शम्बरे निहते पूर्वम् रौक्मिणेयेन धीमता अतीते द्वादशे वर्षे जाम्बवती अब्रवीत् हि माम्

Analysis

Word Lemma Parse
शम्बरे शम्बर pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
पूर्वम् पूर्वम् pos=i
रौक्मिणेयेन रौक्मिणेय pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
अतीते अती pos=va,g=m,c=7,n=s,f=part
द्वादशे द्वादश pos=a,g=m,c=7,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
जाम्बवती जाम्बवती pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s