Original

बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रमिवोदितम् ।त्रिभिर्नेत्रैः कृतोद्द्योतं त्रिभिः सूर्यैरिवोदितैः ॥ ११९ ॥

Segmented

बाल-इन्दु-मुकुटम् पाण्डुम् शरद्-चन्द्रम् इव उदितम् त्रिभिः नेत्रैः कृत-उद्द्योतम् त्रिभिः सूर्यैः इव उदितैः

Analysis

Word Lemma Parse
बाल बाल pos=a,comp=y
इन्दु इन्दु pos=n,comp=y
मुकुटम् मुकुट pos=n,g=m,c=2,n=s
पाण्डुम् पाण्डु pos=a,g=m,c=2,n=s
शरद् शरद् pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part
त्रिभिः त्रि pos=n,g=n,c=3,n=p
नेत्रैः नेत्र pos=n,g=n,c=3,n=p
कृत कृ pos=va,comp=y,f=part
उद्द्योतम् उद्द्योत pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
सूर्यैः सूर्य pos=n,g=m,c=3,n=p
इव इव pos=i
उदितैः उदि pos=va,g=m,c=3,n=p,f=part