Original

गायद्भिर्नृत्यमानैश्च उत्पतद्भिरितस्ततः ।वृतं पारिषदैर्दिव्यैरात्मतुल्यपराक्रमैः ॥ ११८ ॥

Segmented

गायद्भिः नृत् च उत्पतद्भिः इतस् ततस् वृतम् पारिषदैः दिव्यैः आत्म-तुल्य-पराक्रमैः

Analysis

Word Lemma Parse
गायद्भिः गा pos=va,g=m,c=3,n=p,f=part
नृत् नृत् pos=va,g=m,c=3,n=p,f=part
pos=i
उत्पतद्भिः उत्पत् pos=va,g=m,c=3,n=p,f=part
इतस् इतस् pos=i
ततस् ततस् pos=i
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
पारिषदैः पारिषद pos=n,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
आत्म आत्मन् pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=3,n=p