Original

शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् ।शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम् ॥ ११७ ॥

Segmented

शुक्ल-अम्बर-धरम् देवम् शुक्ल-माल्य-अनुलेपनम् शुक्ल-ध्वजम् अनाधृष्यम् शुक्ल-यज्ञ-उपवीतिनम्

Analysis

Word Lemma Parse
शुक्ल शुक्ल pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
शुक्ल शुक्ल pos=a,comp=y
माल्य माल्य pos=n,comp=y
अनुलेपनम् अनुलेपन pos=n,g=m,c=2,n=s
शुक्ल शुक्ल pos=a,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
अनाधृष्यम् अनाधृष्य pos=a,g=m,c=2,n=s
शुक्ल शुक्ल pos=a,comp=y
यज्ञ यज्ञ pos=n,comp=y
उपवीतिनम् उपवीतिन् pos=a,g=m,c=2,n=s