Original

अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् ।सौरभेयगतं सौम्यं विधूममिव पावकम् ।सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् ॥ ११५ ॥

Segmented

अथ अपश्यम् स्थितम् स्थाणुम् भगवन्तम् महेश्वरम् सौरभेय-गतम् सौम्यम् विधूमम् इव पावकम् सहितम् चारु-सर्व-अङ्गया पार्वत्या परमेश्वरम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
स्थाणुम् स्थाणु pos=n,g=m,c=2,n=s
भगवन्तम् भगवन्त् pos=n,g=m,c=2,n=s
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s
सौरभेय सौरभेय pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
सौम्यम् सौम्य pos=a,g=m,c=2,n=s
विधूमम् विधूम pos=a,g=m,c=2,n=s
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
चारु चारु pos=a,comp=y
सर्व सर्व pos=n,comp=y
अङ्गया अङ्ग pos=a,g=f,c=3,n=s
पार्वत्या पार्वती pos=n,g=f,c=3,n=s
परमेश्वरम् परमेश्वर pos=n,g=m,c=2,n=s