Original

मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश ।प्रशान्तं च क्षणेनैव देवदेवस्य मायया ॥ ११४ ॥

Segmented

मुहूर्तम् इव तत् तेजो व्याप्य सर्वा दिशो दश प्रशान्तम् च क्षणेन एव देवदेवस्य मायया

Analysis

Word Lemma Parse
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
तत् तद् pos=n,g=n,c=1,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
व्याप्य व्याप् pos=vi
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
प्रशान्तम् प्रशम् pos=va,g=n,c=1,n=s,f=part
pos=i
क्षणेन क्षण pos=n,g=m,c=3,n=s
एव एव pos=i
देवदेवस्य देवदेव pos=n,g=m,c=6,n=s
मायया माया pos=n,g=f,c=3,n=s