Original

तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः ।पुनरुद्विग्नहृदयः किमेतदिति चिन्तयम् ॥ ११३ ॥

Segmented

तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः पुनः उद्विग्न-हृदयः किम् एतद् इति

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
तु तु pos=i
तदा तदा pos=i
व्याप्ते व्याप् pos=va,g=n,c=7,n=s,f=part
दुर्निरीक्ष्ये दुर्निरीक्ष्य pos=a,g=n,c=7,n=s
समन्ततः समन्ततः pos=i
पुनः पुनर् pos=i
उद्विग्न उद्विज् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i