Original

ईश्वरः सुमहातेजाः संवर्तक इवानलः ।युगान्ते सर्वभूतानि दिधक्षुरिव चोद्यतः ॥ ११२ ॥

Segmented

ईश्वरः सु महा-तेजाः संवर्तक इव अनलः युग-अन्ते सर्व-भूतानि दिधक्षुः इव च उद्यतः

Analysis

Word Lemma Parse
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
संवर्तक संवर्तक pos=n,g=m,c=1,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
दिधक्षुः दिधक्षु pos=a,g=m,c=1,n=s
इव इव pos=i
pos=i
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part