Original

तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् ।सहस्रमिव सूर्याणां सर्वमावृत्य तिष्ठति ॥ १११ ॥

Segmented

तस्य तेजः-भवः वह्निः स मेघः स्तनयित्नुमान् सहस्रम् इव सूर्याणाम् सर्वम् आवृत्य तिष्ठति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तेजः तेजस् pos=n,comp=y
भवः भव pos=n,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
pos=i
मेघः मेघ pos=n,g=m,c=1,n=s
स्तनयित्नुमान् स्तनयित्नुमत् pos=a,g=m,c=1,n=s
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
इव इव pos=i
सूर्याणाम् सूर्य pos=n,g=m,c=6,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
आवृत्य आवृ pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat